A 433-36 Svapnādhyāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 433/36
Title: Svapnādhyāya
Dimensions: 16.5 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/661
Remarks: and/or? Praśnaphala; A1365/4,10


Reel No. A 433-36 Inventory No. 73523

Title Svapnādhyāya

Remarks and/or? Praśnaphala; A1365/4,10

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fols. 1r–6v

Size 16.5 x 10.3 cm

Folios 6

Lines per Folio 6–8

Foliation figures in the upper left-hand and lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/661

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

naṃda uvāca

kena svapnena kiṃ puṇyaṃ kena (2) mokṣo bhavet sukhaṃ

kopi kopi (!) ca susvapnas tat sararvaṃ (!) kathaya pra(3)bho1

śrībhagavān uvāca

vedeṣu sāmavedaś ca praśastaḥ sa(4)rvakarmasu

tatraiva kāṇvaśākhāyāṃ puṇyakāṃḍe manohare(5)2

suvyakto yaś ca susvapnaḥ śaśvatpuṇyaphalapradaṃ (!)

tatsarvaṃ (6)nikhilaṃ tāta kathayāmi niśāmaya3 (fol. 1v1–6)

End

pade pade sukhaṃ tasya sanmānaṃ gaura(4)vaṃ bhavet

akasmād api svapne tu labha[[te]] śurabhīṃ (!)  yadi 42

(5) bhūmilābho bhavet tasya bhāryā cāpi patiṃ tathā

kareṇa (6)kṛtvā hastīyaṃ mastake sthāpayed yadi 43

rājyalā(7)bho bhavet tasya niścitaṃ ca śrutau śrutam

svapne tu brāhma- (fol. 6v3–7)

=== Colophon === (fol. )

Microfilm Details

Reel No. A 433/36

Date of Filming 10-10-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-08-2007

Bibliography