A 433-36 Svapnādhyāya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 433/36
Title: Svapnādhyāya
Dimensions: 16.5 x 10 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/661
Remarks: and/or? Praśnaphala; A1365/4,10
Reel No. A 433-36 Inventory No. 73523
Title Svapnādhyāya
Remarks and/or? Praśnaphala; A1365/4,10
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available fols. 1r–6v
Size 16.5 x 10.3 cm
Folios 6
Lines per Folio 6–8
Foliation figures in the upper left-hand and lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/661
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
naṃda uvāca
kena svapnena kiṃ puṇyaṃ kena (2) mokṣo bhavet sukhaṃ
kopi kopi (!) ca susvapnas tat sararvaṃ (!) kathaya pra(3)bho1
śrībhagavān uvāca
vedeṣu sāmavedaś ca praśastaḥ sa(4)rvakarmasu
tatraiva kāṇvaśākhāyāṃ puṇyakāṃḍe manohare(5)2
suvyakto yaś ca susvapnaḥ śaśvatpuṇyaphalapradaṃ (!)
tatsarvaṃ (6)nikhilaṃ tāta kathayāmi niśāmaya3 (fol. 1v1–6)
End
pade pade sukhaṃ tasya sanmānaṃ gaura(4)vaṃ bhavet
akasmād api svapne tu labha[[te]] śurabhīṃ (!) yadi 42
(5) bhūmilābho bhavet tasya bhāryā cāpi patiṃ tathā
kareṇa (6)kṛtvā hastīyaṃ mastake sthāpayed yadi 43
rājyalā(7)bho bhavet tasya niścitaṃ ca śrutau śrutam
svapne tu brāhma- (fol. 6v3–7)
=== Colophon === (fol. )
Microfilm Details
Reel No. A 433/36
Date of Filming 10-10-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 07-08-2007
Bibliography